Wednesday, November 27, 2013


Ādyā Stotram

Oṁ, nama Ādyāyai
Śṛṇu vatsa pravakṣyāmi  Ādyāstotraṁ mahāphalam
yaḥ paṭhet satataṁ bhaktyā sa eva Viṣnuballabhaḥ............... 1
mṛtyurbyādhi bhayaṁ tasya nāsti kiñcit kalouyuge
aputrā labhate putraṁ tripakṣaṁ śravaṇaṁ yadi.................... 2
dbou māsou bandhanānmukti vriprarvaktrāt śrutaṁ yadi
mṛtabatsā jībabatsā ṣaṇmasaṁ śrabaṇaṁ yadi....................... 3
noukāyaṁ sañkate yuddhe pathanājjaya māpnuyat
likhitvā sthāpayed gehe nāgṇicourabhayaṁ kvacit................ 4
rājasthāne jayī nityaṁ prasannaḥ sarvadevatāḥ

Oṁ hrīṁ
Brahmāṇī Brahmaloke ca Vaikuṇṭhe Sarbamañgalā.............. 5
Indrāṇī Amarābatyāmbikā Aaruṇālaye
Yamālaye kālarupā, Kuverabhabane Śubhā............................6
Mahānandāgnikoṇe  ca Vayabāṁ Mṛgabāhinī
Naiṛtyaṁ Raktadantā ca Aiśanyaṁ Śuladhāriṇī.................... 7
Pātāle Vaiśnabīrupā Viṁhale Devamohinī
Surasa ca Maṇīdvipe Lañkāyaṁ Bhadrakālikā...................... 8
Rāmeśvarī Setubandhe Vimalā Puruṣottame
Virajā Ouḍradeśe ca Kāmākṣyā Nilaparvate......................... 9
Kalikā Bañgadeśe ca Ayodhyāṁ Maheśvari
Varaṇasyām Annapurṇā Gayakṣetre Gayeśarī.................... 10

Kurukṣetre Bhadrakālī, Vraje Kātyānī parā
Dvarakayaṁ Mahāmāyā Mathurayāṁ Māheśbarī............... 11
kṣudha tbaṁ sarvabhutānām belā tvaṁ sāgarasya ca
navamī śuklapakṣasya kṛṣṇāsyaikādaśī parā....................... 12
Dakṣasya duhitā Devī Dakṣaya yajña vinaśinī
Rāmasya Jānaki tvaṁ hi Rāvana dhvaṁsakāriṇī.................. 13
Canḍa Munḍa Vadhe devi Raktabija vinaśinī
Niśumbha Śumbhamathanī Madhukaitabha ghātinī............ 14
Viśnubhaktipradā Durgā sukhadā mokṣadā sadā
Ādyāstabamimaṁ puṇyṁ ya pathet satatam naraḥ.............. 15

sarva jvara bhayaṁ nasyāt sarbavyadhi vināśanam
kotitīrtha phalaṁ tasya lavate nātra saṁśayaḥ..................... 16
Jayā me cāgrataḥ pātu Vijayā pātu priṣṭhataḥ
Nārayaṇī śirṣadeśe sarbañge Siṁhabāhinī.......................... 17
Śivadūtī Ugracanḍā pratañge Paramesvarī
Viśālākṣī Mahāmāyā Kaumārī Śankhinī Śivā...................... 18
Cakriṇī Jayadātrī ca Raṇamatta Raṇapriyā
Durgā Jayantī Kālī ca Bhadrakālī Mahodari........................ 19
Nārasiṁhi ca Bārāhī Siddhidātrī Sukhapradā
Bhyañkarī Mahāroudrī mahābhya vināśinī.......................... 20

      iti Brahma-yāmale Brahma-Nārada-saṁbāde
      Ādyāstotraṁ samāptam.